@001 śikṡāsamuccaya kārikā yadā mama pareṡāṃ ca bhayaṃ du:khaṃ ca na priyam | tadātmana: ko viśeṡo yattaṃ rakṡāmi netaram ||1|| du:khāntaṃ kartukāmena sukhāntaṃ gantumicchatā | śraddhāmūlaṃ drḍhīkrtya bodhau kāryā matirdrḍhā ||2|| (śikṡādaro) mahāyānādbodhisattvasya saṃbara: | marmasthānānyato vidyādyenānāpattiko bhavet ||3|| ātmabhāvasya bhogānāṃ tryadhvavrtte: śubhasya ca | utsarga: sarvasattvebhyastadrakṡā śuddhivardhanam ||4|| paribhogāya sattvānāmātmabhāvādi dīyate | arakṡite kuto bhoga: ki dattaṃ yanna bhujyate ||5|| tasmātsatvopabhogārthamātmabhāvādi pālayet | kalyāṇamitrānutsargāt sūtrāṇāṃ ca sadekṡaṇāt ||6|| @002 tatrātmabhāve kā rakṡā yadanarthavivarjanam | kenaitallabhyate sarvaṃ niṡphalaspandavarjanāt ||7|| etatsidhyetsadā smrtyā smrtistīvrādarādbhavet | ādara: śamamāhātmyaṃ jñātvātāpena jāyate ||8|| samāhito yathābhūtaṃ prajānātītyavadanmuni: | śamācca na caleccittaṃ bāhyaceṡṭā nivartanāt ||9|| sarvatrāpacalo mandamatisnigdhābhibhāṡaṇāt | āvarjayejjanaṃ bhavyamādeyaścāpi jāyate ||10|| anādeyaṃ tu taṃ loka: paribhūya jināṃkuram | bhasmacchanno yathā vanhi: pacyeta narakādiṡu ||11|| ratnameghe jinenoktastena saṃkṡepasaṃvara: | yenāprasāda: satvānāṃ tadyatnena vivarjayet ||12|| eṡā rakṡātmabhāvasya bhaiṡajyavasanādibhi: | ātmatrṡṇopabhogāttu kliṡṭāpatti: prajāyate ||13|| sukrtārambhiṇā bhāvyaṃ mātrajñena ca sarvata: | iti śikṡāpadādasya bhogarakṡā na duṡkarā ||14|| svārthavipāka vaitrṡṇyācchubhaṃ saṃrakṡitaṃ bhavet | @003 paścātāpaṃ na kurvīta na ca krtvā prakāśayet ||15|| lābhasatkārabhīta: syādunnatiṃ varjayetsadā | bodhisattva: prasanna: syāddharme vimatimutsrjet ||16|| śodhitasyātmabhāvasyabhoga: pathyo bhaviṡyati | samyaksiddhasya bhaktasya niṡkaṇasyeva dehinām ||17|| trṇacchanna yathā śasyaṃ rogai: sīdati naidhate | buddhāṃkurastathā vrddhiṃ kleśacchanno na gacchati ||18|| ātmabhāvasya kā śuddhi: pāpakleśaviśodhanam | saṃbuddhottayarthasāreṇa yatnabhāve tvapāyaga: ||19|| kṡameta śrutameṡeta saṃśrayeta vanaṃ tata: | sāmādhānāya yujyeta bhāvayedaśubhādikam ||20|| bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt | śūnyatākaruṇāgarbheceṡṭitātpuṇyaśodhanam ||21|| grahītāra: subahava: svalpaṃ ceda manena kim | na cātitrptijanakaṃ vardhanīyamidaṃ tata: ||22|| ātmabhāvasya kā vrddhirbalānālasyavardhanam | śūnyatākaruṇāgarbhāddānādbhogasya vardhanam ||23|| @004 krtvādāveva yatnena vyavasāyāśayau drḍhau | karuṇāṃ ca puraskrtya yateta śubhavrddhaye ||24|| bhadracaryāvidhi: kāryo vandanādi: sahādarāt | śraddhādīnāṃ sadābhyāso maitrī buddhādyanusmrti: ||25|| sarvāvasthāsu satvārtho dharmadānaṃ nirāmiṡam | bodhicittaṃ ca puṇyasya vrddhihetu: samāsata: ||26|| siddhi: samyakprahāṇānāmapramādāviyojanāt | samrtyātha saṃprajanyena yoniśaścintanena ca ||27|| ##uwestlogo The rights of the materials herein are as indicated by the source (S) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage policy for details. Our Address 1409 N. Walnut Grove Avenue Rosemead, California 91770, U.S.A (626) 571-8811 ext. 321 sanskrit@uwest. edu Newsletter Subscribe to our newsletter for latest updates about the canon text of our project Email Address SUBSCRIBE @COPYRIGHT 2016, DIGITAL SANSKRIT BUDDHIST CANON POWERED BY: PEACENEPAL DOT COM##